Declension table of ?juhrūḍāna

Deva

MasculineSingularDualPlural
Nominativejuhrūḍānaḥ juhrūḍānau juhrūḍānāḥ
Vocativejuhrūḍāna juhrūḍānau juhrūḍānāḥ
Accusativejuhrūḍānam juhrūḍānau juhrūḍānān
Instrumentaljuhrūḍānena juhrūḍānābhyām juhrūḍānaiḥ juhrūḍānebhiḥ
Dativejuhrūḍānāya juhrūḍānābhyām juhrūḍānebhyaḥ
Ablativejuhrūḍānāt juhrūḍānābhyām juhrūḍānebhyaḥ
Genitivejuhrūḍānasya juhrūḍānayoḥ juhrūḍānānām
Locativejuhrūḍāne juhrūḍānayoḥ juhrūḍāneṣu

Compound juhrūḍāna -

Adverb -juhrūḍānam -juhrūḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria