Declension table of ?juhruḍvas

Deva

MasculineSingularDualPlural
Nominativejuhruḍvān juhruḍvāṃsau juhruḍvāṃsaḥ
Vocativejuhruḍvan juhruḍvāṃsau juhruḍvāṃsaḥ
Accusativejuhruḍvāṃsam juhruḍvāṃsau juhruḍuṣaḥ
Instrumentaljuhruḍuṣā juhruḍvadbhyām juhruḍvadbhiḥ
Dativejuhruḍuṣe juhruḍvadbhyām juhruḍvadbhyaḥ
Ablativejuhruḍuṣaḥ juhruḍvadbhyām juhruḍvadbhyaḥ
Genitivejuhruḍuṣaḥ juhruḍuṣoḥ juhruḍuṣām
Locativejuhruḍuṣi juhruḍuṣoḥ juhruḍvatsu

Compound juhruḍvat -

Adverb -juhruḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria