Declension table of ?juhruḍuṣī

Deva

FeminineSingularDualPlural
Nominativejuhruḍuṣī juhruḍuṣyau juhruḍuṣyaḥ
Vocativejuhruḍuṣi juhruḍuṣyau juhruḍuṣyaḥ
Accusativejuhruḍuṣīm juhruḍuṣyau juhruḍuṣīḥ
Instrumentaljuhruḍuṣyā juhruḍuṣībhyām juhruḍuṣībhiḥ
Dativejuhruḍuṣyai juhruḍuṣībhyām juhruḍuṣībhyaḥ
Ablativejuhruḍuṣyāḥ juhruḍuṣībhyām juhruḍuṣībhyaḥ
Genitivejuhruḍuṣyāḥ juhruḍuṣyoḥ juhruḍuṣīṇām
Locativejuhruḍuṣyām juhruḍuṣyoḥ juhruḍuṣīṣu

Compound juhruḍuṣi - juhruḍuṣī -

Adverb -juhruḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria