Declension table of ?jugūhvas

Deva

NeuterSingularDualPlural
Nominativejugūhvat jugūhuṣī jugūhvāṃsi
Vocativejugūhvat jugūhuṣī jugūhvāṃsi
Accusativejugūhvat jugūhuṣī jugūhvāṃsi
Instrumentaljugūhuṣā jugūhvadbhyām jugūhvadbhiḥ
Dativejugūhuṣe jugūhvadbhyām jugūhvadbhyaḥ
Ablativejugūhuṣaḥ jugūhvadbhyām jugūhvadbhyaḥ
Genitivejugūhuṣaḥ jugūhuṣoḥ jugūhuṣām
Locativejugūhuṣi jugūhuṣoḥ jugūhvatsu

Compound jugūhvat -

Adverb -jugūhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria