Declension table of ?jugūhvas

Deva

MasculineSingularDualPlural
Nominativejugūhvān jugūhvāṃsau jugūhvāṃsaḥ
Vocativejugūhvan jugūhvāṃsau jugūhvāṃsaḥ
Accusativejugūhvāṃsam jugūhvāṃsau jugūhuṣaḥ
Instrumentaljugūhuṣā jugūhvadbhyām jugūhvadbhiḥ
Dativejugūhuṣe jugūhvadbhyām jugūhvadbhyaḥ
Ablativejugūhuṣaḥ jugūhvadbhyām jugūhvadbhyaḥ
Genitivejugūhuṣaḥ jugūhuṣoḥ jugūhuṣām
Locativejugūhuṣi jugūhuṣoḥ jugūhvatsu

Compound jugūhvat -

Adverb -jugūhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria