Declension table of ?jugūhāna

Deva

MasculineSingularDualPlural
Nominativejugūhānaḥ jugūhānau jugūhānāḥ
Vocativejugūhāna jugūhānau jugūhānāḥ
Accusativejugūhānam jugūhānau jugūhānān
Instrumentaljugūhānena jugūhānābhyām jugūhānaiḥ jugūhānebhiḥ
Dativejugūhānāya jugūhānābhyām jugūhānebhyaḥ
Ablativejugūhānāt jugūhānābhyām jugūhānebhyaḥ
Genitivejugūhānasya jugūhānayoḥ jugūhānānām
Locativejugūhāne jugūhānayoḥ jugūhāneṣu

Compound jugūhāna -

Adverb -jugūhānam -jugūhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria