Declension table of ?jugurvvas

Deva

MasculineSingularDualPlural
Nominativejugurvvān jugurvvāṃsau jugurvvāṃsaḥ
Vocativejugurvvan jugurvvāṃsau jugurvvāṃsaḥ
Accusativejugurvvāṃsam jugurvvāṃsau jugurvuṣaḥ
Instrumentaljugurvuṣā jugurvvadbhyām jugurvvadbhiḥ
Dativejugurvuṣe jugurvvadbhyām jugurvvadbhyaḥ
Ablativejugurvuṣaḥ jugurvvadbhyām jugurvvadbhyaḥ
Genitivejugurvuṣaḥ jugurvuṣoḥ jugurvuṣām
Locativejugurvuṣi jugurvuṣoḥ jugurvvatsu

Compound jugurvvat -

Adverb -jugurvvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria