Declension table of ?jugurvāṇa

Deva

MasculineSingularDualPlural
Nominativejugurvāṇaḥ jugurvāṇau jugurvāṇāḥ
Vocativejugurvāṇa jugurvāṇau jugurvāṇāḥ
Accusativejugurvāṇam jugurvāṇau jugurvāṇān
Instrumentaljugurvāṇena jugurvāṇābhyām jugurvāṇaiḥ jugurvāṇebhiḥ
Dativejugurvāṇāya jugurvāṇābhyām jugurvāṇebhyaḥ
Ablativejugurvāṇāt jugurvāṇābhyām jugurvāṇebhyaḥ
Genitivejugurvāṇasya jugurvāṇayoḥ jugurvāṇānām
Locativejugurvāṇe jugurvāṇayoḥ jugurvāṇeṣu

Compound jugurvāṇa -

Adverb -jugurvāṇam -jugurvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria