Declension table of ?jugurdāna

Deva

NeuterSingularDualPlural
Nominativejugurdānam jugurdāne jugurdānāni
Vocativejugurdāna jugurdāne jugurdānāni
Accusativejugurdānam jugurdāne jugurdānāni
Instrumentaljugurdānena jugurdānābhyām jugurdānaiḥ
Dativejugurdānāya jugurdānābhyām jugurdānebhyaḥ
Ablativejugurdānāt jugurdānābhyām jugurdānebhyaḥ
Genitivejugurdānasya jugurdānayoḥ jugurdānānām
Locativejugurdāne jugurdānayoḥ jugurdāneṣu

Compound jugurdāna -

Adverb -jugurdānam -jugurdānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria