Declension table of ?jugurāṇa

Deva

MasculineSingularDualPlural
Nominativejugurāṇaḥ jugurāṇau jugurāṇāḥ
Vocativejugurāṇa jugurāṇau jugurāṇāḥ
Accusativejugurāṇam jugurāṇau jugurāṇān
Instrumentaljugurāṇena jugurāṇābhyām jugurāṇaiḥ jugurāṇebhiḥ
Dativejugurāṇāya jugurāṇābhyām jugurāṇebhyaḥ
Ablativejugurāṇāt jugurāṇābhyām jugurāṇebhyaḥ
Genitivejugurāṇasya jugurāṇayoḥ jugurāṇānām
Locativejugurāṇe jugurāṇayoḥ jugurāṇeṣu

Compound jugurāṇa -

Adverb -jugurāṇam -jugurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria