सुबन्तावली ?जुगुप्स्यमान

Roma

पुमान्एकद्विबहु
प्रथमाजुगुप्स्यमानः जुगुप्स्यमानौ जुगुप्स्यमानाः
सम्बोधनम्जुगुप्स्यमान जुगुप्स्यमानौ जुगुप्स्यमानाः
द्वितीयाजुगुप्स्यमानम् जुगुप्स्यमानौ जुगुप्स्यमानान्
तृतीयाजुगुप्स्यमानेन जुगुप्स्यमानाभ्याम् जुगुप्स्यमानैः जुगुप्स्यमानेभिः
चतुर्थीजुगुप्स्यमानाय जुगुप्स्यमानाभ्याम् जुगुप्स्यमानेभ्यः
पञ्चमीजुगुप्स्यमानात् जुगुप्स्यमानाभ्याम् जुगुप्स्यमानेभ्यः
षष्ठीजुगुप्स्यमानस्य जुगुप्स्यमानयोः जुगुप्स्यमानानाम्
सप्तमीजुगुप्स्यमाने जुगुप्स्यमानयोः जुगुप्स्यमानेषु

समास जुगुप्स्यमान

अव्यय ॰जुगुप्स्यमानम् ॰जुगुप्स्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria