सुबन्तावली ?जुगुप्सितव्य

Roma

पुमान्एकद्विबहु
प्रथमाजुगुप्सितव्यः जुगुप्सितव्यौ जुगुप्सितव्याः
सम्बोधनम्जुगुप्सितव्य जुगुप्सितव्यौ जुगुप्सितव्याः
द्वितीयाजुगुप्सितव्यम् जुगुप्सितव्यौ जुगुप्सितव्यान्
तृतीयाजुगुप्सितव्येन जुगुप्सितव्याभ्याम् जुगुप्सितव्यैः जुगुप्सितव्येभिः
चतुर्थीजुगुप्सितव्याय जुगुप्सितव्याभ्याम् जुगुप्सितव्येभ्यः
पञ्चमीजुगुप्सितव्यात् जुगुप्सितव्याभ्याम् जुगुप्सितव्येभ्यः
षष्ठीजुगुप्सितव्यस्य जुगुप्सितव्ययोः जुगुप्सितव्यानाम्
सप्तमीजुगुप्सितव्ये जुगुप्सितव्ययोः जुगुप्सितव्येषु

समास जुगुप्सितव्य

अव्यय ॰जुगुप्सितव्यम् ॰जुगुप्सितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria