सुबन्तावली ?जुगुप्सिततम

Roma

नपुंसकम्एकद्विबहु
प्रथमाजुगुप्सिततमम् जुगुप्सिततमे जुगुप्सिततमानि
सम्बोधनम्जुगुप्सिततम जुगुप्सिततमे जुगुप्सिततमानि
द्वितीयाजुगुप्सिततमम् जुगुप्सिततमे जुगुप्सिततमानि
तृतीयाजुगुप्सिततमेन जुगुप्सिततमाभ्याम् जुगुप्सिततमैः
चतुर्थीजुगुप्सिततमाय जुगुप्सिततमाभ्याम् जुगुप्सिततमेभ्यः
पञ्चमीजुगुप्सिततमात् जुगुप्सिततमाभ्याम् जुगुप्सिततमेभ्यः
षष्ठीजुगुप्सिततमस्य जुगुप्सिततमयोः जुगुप्सिततमानाम्
सप्तमीजुगुप्सिततमे जुगुप्सिततमयोः जुगुप्सिततमेषु

समास जुगुप्सिततम

अव्यय ॰जुगुप्सिततमम् ॰जुगुप्सिततमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria