Declension table of ?juguphuṣī

Deva

FeminineSingularDualPlural
Nominativejuguphuṣī juguphuṣyau juguphuṣyaḥ
Vocativejuguphuṣi juguphuṣyau juguphuṣyaḥ
Accusativejuguphuṣīm juguphuṣyau juguphuṣīḥ
Instrumentaljuguphuṣyā juguphuṣībhyām juguphuṣībhiḥ
Dativejuguphuṣyai juguphuṣībhyām juguphuṣībhyaḥ
Ablativejuguphuṣyāḥ juguphuṣībhyām juguphuṣībhyaḥ
Genitivejuguphuṣyāḥ juguphuṣyoḥ juguphuṣīṇām
Locativejuguphuṣyām juguphuṣyoḥ juguphuṣīṣu

Compound juguphuṣi - juguphuṣī -

Adverb -juguphuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria