Declension table of ?jugudvas

Deva

MasculineSingularDualPlural
Nominativejugudvān jugudvāṃsau jugudvāṃsaḥ
Vocativejugudvan jugudvāṃsau jugudvāṃsaḥ
Accusativejugudvāṃsam jugudvāṃsau juguduṣaḥ
Instrumentaljuguduṣā jugudvadbhyām jugudvadbhiḥ
Dativejuguduṣe jugudvadbhyām jugudvadbhyaḥ
Ablativejuguduṣaḥ jugudvadbhyām jugudvadbhyaḥ
Genitivejuguduṣaḥ juguduṣoḥ juguduṣām
Locativejuguduṣi juguduṣoḥ jugudvatsu

Compound jugudvat -

Adverb -jugudvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria