Declension table of ?juguduṣī

Deva

FeminineSingularDualPlural
Nominativejuguduṣī juguduṣyau juguduṣyaḥ
Vocativejuguduṣi juguduṣyau juguduṣyaḥ
Accusativejuguduṣīm juguduṣyau juguduṣīḥ
Instrumentaljuguduṣyā juguduṣībhyām juguduṣībhiḥ
Dativejuguduṣyai juguduṣībhyām juguduṣībhyaḥ
Ablativejuguduṣyāḥ juguduṣībhyām juguduṣībhyaḥ
Genitivejuguduṣyāḥ juguduṣyoḥ juguduṣīṇām
Locativejuguduṣyām juguduṣyoḥ juguduṣīṣu

Compound juguduṣi - juguduṣī -

Adverb -juguduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria