Declension table of ?jugudhvas

Deva

NeuterSingularDualPlural
Nominativejugudhvat jugudhvasī jugudhvaṃsi
Vocativejugudhvat jugudhvasī jugudhvaṃsi
Accusativejugudhvat jugudhvasī jugudhvaṃsi
Instrumentaljugudhvasā jugudhvadbhyām jugudhvadbhiḥ
Dativejugudhvase jugudhvadbhyām jugudhvadbhyaḥ
Ablativejugudhvasaḥ jugudhvadbhyām jugudhvadbhyaḥ
Genitivejugudhvasaḥ jugudhvasoḥ jugudhvasām
Locativejugudhvasi jugudhvasoḥ jugudhvatsu

Compound jugudhvad -

Adverb -jugudhvad

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria