Declension table of ?jugudhuṣī

Deva

FeminineSingularDualPlural
Nominativejugudhuṣī jugudhuṣyau jugudhuṣyaḥ
Vocativejugudhuṣi jugudhuṣyau jugudhuṣyaḥ
Accusativejugudhuṣīm jugudhuṣyau jugudhuṣīḥ
Instrumentaljugudhuṣyā jugudhuṣībhyām jugudhuṣībhiḥ
Dativejugudhuṣyai jugudhuṣībhyām jugudhuṣībhyaḥ
Ablativejugudhuṣyāḥ jugudhuṣībhyām jugudhuṣībhyaḥ
Genitivejugudhuṣyāḥ jugudhuṣyoḥ jugudhuṣīṇām
Locativejugudhuṣyām jugudhuṣyoḥ jugudhuṣīṣu

Compound jugudhuṣi - jugudhuṣī -

Adverb -jugudhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria