Declension table of ?jugudhāna

Deva

NeuterSingularDualPlural
Nominativejugudhānam jugudhāne jugudhānāni
Vocativejugudhāna jugudhāne jugudhānāni
Accusativejugudhānam jugudhāne jugudhānāni
Instrumentaljugudhānena jugudhānābhyām jugudhānaiḥ
Dativejugudhānāya jugudhānābhyām jugudhānebhyaḥ
Ablativejugudhānāt jugudhānābhyām jugudhānebhyaḥ
Genitivejugudhānasya jugudhānayoḥ jugudhānānām
Locativejugudhāne jugudhānayoḥ jugudhāneṣu

Compound jugudhāna -

Adverb -jugudhānam -jugudhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria