Declension table of ?jugudhāna

Deva

MasculineSingularDualPlural
Nominativejugudhānaḥ jugudhānau jugudhānāḥ
Vocativejugudhāna jugudhānau jugudhānāḥ
Accusativejugudhānam jugudhānau jugudhānān
Instrumentaljugudhānena jugudhānābhyām jugudhānaiḥ jugudhānebhiḥ
Dativejugudhānāya jugudhānābhyām jugudhānebhyaḥ
Ablativejugudhānāt jugudhānābhyām jugudhānebhyaḥ
Genitivejugudhānasya jugudhānayoḥ jugudhānānām
Locativejugudhāne jugudhānayoḥ jugudhāneṣu

Compound jugudhāna -

Adverb -jugudhānam -jugudhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria