Declension table of ?jugudāna

Deva

NeuterSingularDualPlural
Nominativejugudānam jugudāne jugudānāni
Vocativejugudāna jugudāne jugudānāni
Accusativejugudānam jugudāne jugudānāni
Instrumentaljugudānena jugudānābhyām jugudānaiḥ
Dativejugudānāya jugudānābhyām jugudānebhyaḥ
Ablativejugudānāt jugudānābhyām jugudānebhyaḥ
Genitivejugudānasya jugudānayoḥ jugudānānām
Locativejugudāne jugudānayoḥ jugudāneṣu

Compound jugudāna -

Adverb -jugudānam -jugudānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria