Declension table of ?jugrucvas

Deva

MasculineSingularDualPlural
Nominativejugrucvān jugrucvāṃsau jugrucvāṃsaḥ
Vocativejugrucvan jugrucvāṃsau jugrucvāṃsaḥ
Accusativejugrucvāṃsam jugrucvāṃsau jugrucuṣaḥ
Instrumentaljugrucuṣā jugrucvadbhyām jugrucvadbhiḥ
Dativejugrucuṣe jugrucvadbhyām jugrucvadbhyaḥ
Ablativejugrucuṣaḥ jugrucvadbhyām jugrucvadbhyaḥ
Genitivejugrucuṣaḥ jugrucuṣoḥ jugrucuṣām
Locativejugrucuṣi jugrucuṣoḥ jugrucvatsu

Compound jugrucvat -

Adverb -jugrucvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria