Declension table of ?jugrucāna

Deva

MasculineSingularDualPlural
Nominativejugrucānaḥ jugrucānau jugrucānāḥ
Vocativejugrucāna jugrucānau jugrucānāḥ
Accusativejugrucānam jugrucānau jugrucānān
Instrumentaljugrucānena jugrucānābhyām jugrucānaiḥ jugrucānebhiḥ
Dativejugrucānāya jugrucānābhyām jugrucānebhyaḥ
Ablativejugrucānāt jugrucānābhyām jugrucānebhyaḥ
Genitivejugrucānasya jugrucānayoḥ jugrucānānām
Locativejugrucāne jugrucānayoḥ jugrucāneṣu

Compound jugrucāna -

Adverb -jugrucānam -jugrucānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria