Declension table of ?juglucāna

Deva

MasculineSingularDualPlural
Nominativejuglucānaḥ juglucānau juglucānāḥ
Vocativejuglucāna juglucānau juglucānāḥ
Accusativejuglucānam juglucānau juglucānān
Instrumentaljuglucānena juglucānābhyām juglucānaiḥ juglucānebhiḥ
Dativejuglucānāya juglucānābhyām juglucānebhyaḥ
Ablativejuglucānāt juglucānābhyām juglucānebhyaḥ
Genitivejuglucānasya juglucānayoḥ juglucānānām
Locativejuglucāne juglucānayoḥ juglucāneṣu

Compound juglucāna -

Adverb -juglucānam -juglucānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria