Declension table of ?jughūrṇvas

Deva

NeuterSingularDualPlural
Nominativejughūrṇvat jughūrṇuṣī jughūrṇvāṃsi
Vocativejughūrṇvat jughūrṇuṣī jughūrṇvāṃsi
Accusativejughūrṇvat jughūrṇuṣī jughūrṇvāṃsi
Instrumentaljughūrṇuṣā jughūrṇvadbhyām jughūrṇvadbhiḥ
Dativejughūrṇuṣe jughūrṇvadbhyām jughūrṇvadbhyaḥ
Ablativejughūrṇuṣaḥ jughūrṇvadbhyām jughūrṇvadbhyaḥ
Genitivejughūrṇuṣaḥ jughūrṇuṣoḥ jughūrṇuṣām
Locativejughūrṇuṣi jughūrṇuṣoḥ jughūrṇvatsu

Compound jughūrṇvat -

Adverb -jughūrṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria