Declension table of jughūrṇvasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jughūrṇvān | jughūrṇvāṃsau | jughūrṇvāṃsaḥ |
Vocative | jughūrṇvan | jughūrṇvāṃsau | jughūrṇvāṃsaḥ |
Accusative | jughūrṇvāṃsam | jughūrṇvāṃsau | jughūrṇuṣaḥ |
Instrumental | jughūrṇuṣā | jughūrṇvadbhyām | jughūrṇvadbhiḥ |
Dative | jughūrṇuṣe | jughūrṇvadbhyām | jughūrṇvadbhyaḥ |
Ablative | jughūrṇuṣaḥ | jughūrṇvadbhyām | jughūrṇvadbhyaḥ |
Genitive | jughūrṇuṣaḥ | jughūrṇuṣoḥ | jughūrṇuṣām |
Locative | jughūrṇuṣi | jughūrṇuṣoḥ | jughūrṇvatsu |