Declension table of ?jughūrṇuṣī

Deva

FeminineSingularDualPlural
Nominativejughūrṇuṣī jughūrṇuṣyau jughūrṇuṣyaḥ
Vocativejughūrṇuṣi jughūrṇuṣyau jughūrṇuṣyaḥ
Accusativejughūrṇuṣīm jughūrṇuṣyau jughūrṇuṣīḥ
Instrumentaljughūrṇuṣyā jughūrṇuṣībhyām jughūrṇuṣībhiḥ
Dativejughūrṇuṣyai jughūrṇuṣībhyām jughūrṇuṣībhyaḥ
Ablativejughūrṇuṣyāḥ jughūrṇuṣībhyām jughūrṇuṣībhyaḥ
Genitivejughūrṇuṣyāḥ jughūrṇuṣyoḥ jughūrṇuṣīṇām
Locativejughūrṇuṣyām jughūrṇuṣyoḥ jughūrṇuṣīṣu

Compound jughūrṇuṣi - jughūrṇuṣī -

Adverb -jughūrṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria