Declension table of jughūrṇuṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jughūrṇuṣī | jughūrṇuṣyau | jughūrṇuṣyaḥ |
Vocative | jughūrṇuṣi | jughūrṇuṣyau | jughūrṇuṣyaḥ |
Accusative | jughūrṇuṣīm | jughūrṇuṣyau | jughūrṇuṣīḥ |
Instrumental | jughūrṇuṣyā | jughūrṇuṣībhyām | jughūrṇuṣībhiḥ |
Dative | jughūrṇuṣyai | jughūrṇuṣībhyām | jughūrṇuṣībhyaḥ |
Ablative | jughūrṇuṣyāḥ | jughūrṇuṣībhyām | jughūrṇuṣībhyaḥ |
Genitive | jughūrṇuṣyāḥ | jughūrṇuṣyoḥ | jughūrṇuṣīṇām |
Locative | jughūrṇuṣyām | jughūrṇuṣyoḥ | jughūrṇuṣīṣu |