Declension table of jughūrṇānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jughūrṇānā | jughūrṇāne | jughūrṇānāḥ |
Vocative | jughūrṇāne | jughūrṇāne | jughūrṇānāḥ |
Accusative | jughūrṇānām | jughūrṇāne | jughūrṇānāḥ |
Instrumental | jughūrṇānayā | jughūrṇānābhyām | jughūrṇānābhiḥ |
Dative | jughūrṇānāyai | jughūrṇānābhyām | jughūrṇānābhyaḥ |
Ablative | jughūrṇānāyāḥ | jughūrṇānābhyām | jughūrṇānābhyaḥ |
Genitive | jughūrṇānāyāḥ | jughūrṇānayoḥ | jughūrṇānānām |
Locative | jughūrṇānāyām | jughūrṇānayoḥ | jughūrṇānāsu |