Declension table of jughūrṇānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jughūrṇānaḥ | jughūrṇānau | jughūrṇānāḥ |
Vocative | jughūrṇāna | jughūrṇānau | jughūrṇānāḥ |
Accusative | jughūrṇānam | jughūrṇānau | jughūrṇānān |
Instrumental | jughūrṇānena | jughūrṇānābhyām | jughūrṇānaiḥ |
Dative | jughūrṇānāya | jughūrṇānābhyām | jughūrṇānebhyaḥ |
Ablative | jughūrṇānāt | jughūrṇānābhyām | jughūrṇānebhyaḥ |
Genitive | jughūrṇānasya | jughūrṇānayoḥ | jughūrṇānānām |
Locative | jughūrṇāne | jughūrṇānayoḥ | jughūrṇāneṣu |