Declension table of ?jughūrṇāna

Deva

MasculineSingularDualPlural
Nominativejughūrṇānaḥ jughūrṇānau jughūrṇānāḥ
Vocativejughūrṇāna jughūrṇānau jughūrṇānāḥ
Accusativejughūrṇānam jughūrṇānau jughūrṇānān
Instrumentaljughūrṇānena jughūrṇānābhyām jughūrṇānaiḥ jughūrṇānebhiḥ
Dativejughūrṇānāya jughūrṇānābhyām jughūrṇānebhyaḥ
Ablativejughūrṇānāt jughūrṇānābhyām jughūrṇānebhyaḥ
Genitivejughūrṇānasya jughūrṇānayoḥ jughūrṇānānām
Locativejughūrṇāne jughūrṇānayoḥ jughūrṇāneṣu

Compound jughūrṇāna -

Adverb -jughūrṇānam -jughūrṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria