Declension table of ?jughurāṇā

Deva

FeminineSingularDualPlural
Nominativejughurāṇā jughurāṇe jughurāṇāḥ
Vocativejughurāṇe jughurāṇe jughurāṇāḥ
Accusativejughurāṇām jughurāṇe jughurāṇāḥ
Instrumentaljughurāṇayā jughurāṇābhyām jughurāṇābhiḥ
Dativejughurāṇāyai jughurāṇābhyām jughurāṇābhyaḥ
Ablativejughurāṇāyāḥ jughurāṇābhyām jughurāṇābhyaḥ
Genitivejughurāṇāyāḥ jughurāṇayoḥ jughurāṇānām
Locativejughurāṇāyām jughurāṇayoḥ jughurāṇāsu

Adverb -jughurāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria