Declension table of jughuṭvasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jughuṭvān | jughuṭvāṃsau | jughuṭvāṃsaḥ |
Vocative | jughuṭvan | jughuṭvāṃsau | jughuṭvāṃsaḥ |
Accusative | jughuṭvāṃsam | jughuṭvāṃsau | jughuṭuṣaḥ |
Instrumental | jughuṭuṣā | jughuṭvadbhyām | jughuṭvadbhiḥ |
Dative | jughuṭuṣe | jughuṭvadbhyām | jughuṭvadbhyaḥ |
Ablative | jughuṭuṣaḥ | jughuṭvadbhyām | jughuṭvadbhyaḥ |
Genitive | jughuṭuṣaḥ | jughuṭuṣoḥ | jughuṭuṣām |
Locative | jughuṭuṣi | jughuṭuṣoḥ | jughuṭvatsu |