Declension table of jughuṭuṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jughuṭuṣī | jughuṭuṣyau | jughuṭuṣyaḥ |
Vocative | jughuṭuṣi | jughuṭuṣyau | jughuṭuṣyaḥ |
Accusative | jughuṭuṣīm | jughuṭuṣyau | jughuṭuṣīḥ |
Instrumental | jughuṭuṣyā | jughuṭuṣībhyām | jughuṭuṣībhiḥ |
Dative | jughuṭuṣyai | jughuṭuṣībhyām | jughuṭuṣībhyaḥ |
Ablative | jughuṭuṣyāḥ | jughuṭuṣībhyām | jughuṭuṣībhyaḥ |
Genitive | jughuṭuṣyāḥ | jughuṭuṣyoḥ | jughuṭuṣīṇām |
Locative | jughuṭuṣyām | jughuṭuṣyoḥ | jughuṭuṣīṣu |