Declension table of jughuṭānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jughuṭānā | jughuṭāne | jughuṭānāḥ |
Vocative | jughuṭāne | jughuṭāne | jughuṭānāḥ |
Accusative | jughuṭānām | jughuṭāne | jughuṭānāḥ |
Instrumental | jughuṭānayā | jughuṭānābhyām | jughuṭānābhiḥ |
Dative | jughuṭānāyai | jughuṭānābhyām | jughuṭānābhyaḥ |
Ablative | jughuṭānāyāḥ | jughuṭānābhyām | jughuṭānābhyaḥ |
Genitive | jughuṭānāyāḥ | jughuṭānayoḥ | jughuṭānānām |
Locative | jughuṭānāyām | jughuṭānayoḥ | jughuṭānāsu |