Declension table of jughuṭānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jughuṭānaḥ | jughuṭānau | jughuṭānāḥ |
Vocative | jughuṭāna | jughuṭānau | jughuṭānāḥ |
Accusative | jughuṭānam | jughuṭānau | jughuṭānān |
Instrumental | jughuṭānena | jughuṭānābhyām | jughuṭānaiḥ |
Dative | jughuṭānāya | jughuṭānābhyām | jughuṭānebhyaḥ |
Ablative | jughuṭānāt | jughuṭānābhyām | jughuṭānebhyaḥ |
Genitive | jughuṭānasya | jughuṭānayoḥ | jughuṭānānām |
Locative | jughuṭāne | jughuṭānayoḥ | jughuṭāneṣu |