Declension table of ?jughuṭāna

Deva

MasculineSingularDualPlural
Nominativejughuṭānaḥ jughuṭānau jughuṭānāḥ
Vocativejughuṭāna jughuṭānau jughuṭānāḥ
Accusativejughuṭānam jughuṭānau jughuṭānān
Instrumentaljughuṭānena jughuṭānābhyām jughuṭānaiḥ jughuṭānebhiḥ
Dativejughuṭānāya jughuṭānābhyām jughuṭānebhyaḥ
Ablativejughuṭānāt jughuṭānābhyām jughuṭānebhyaḥ
Genitivejughuṭānasya jughuṭānayoḥ jughuṭānānām
Locativejughuṭāne jughuṭānayoḥ jughuṭāneṣu

Compound jughuṭāna -

Adverb -jughuṭānam -jughuṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria