Declension table of ?jughuṣvas

Deva

MasculineSingularDualPlural
Nominativejughuṣvān jughuṣvāṃsau jughuṣvāṃsaḥ
Vocativejughuṣvan jughuṣvāṃsau jughuṣvāṃsaḥ
Accusativejughuṣvāṃsam jughuṣvāṃsau jughuṣuṣaḥ
Instrumentaljughuṣuṣā jughuṣvadbhyām jughuṣvadbhiḥ
Dativejughuṣuṣe jughuṣvadbhyām jughuṣvadbhyaḥ
Ablativejughuṣuṣaḥ jughuṣvadbhyām jughuṣvadbhyaḥ
Genitivejughuṣuṣaḥ jughuṣuṣoḥ jughuṣuṣām
Locativejughuṣuṣi jughuṣuṣoḥ jughuṣvatsu

Compound jughuṣvat -

Adverb -jughuṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria