Declension table of ?jughuṇvas

Deva

NeuterSingularDualPlural
Nominativejughuṇvat jughuṇuṣī jughuṇvāṃsi
Vocativejughuṇvat jughuṇuṣī jughuṇvāṃsi
Accusativejughuṇvat jughuṇuṣī jughuṇvāṃsi
Instrumentaljughuṇuṣā jughuṇvadbhyām jughuṇvadbhiḥ
Dativejughuṇuṣe jughuṇvadbhyām jughuṇvadbhyaḥ
Ablativejughuṇuṣaḥ jughuṇvadbhyām jughuṇvadbhyaḥ
Genitivejughuṇuṣaḥ jughuṇuṣoḥ jughuṇuṣām
Locativejughuṇuṣi jughuṇuṣoḥ jughuṇvatsu

Compound jughuṇvat -

Adverb -jughuṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria