Declension table of ?jughuṇṇāna

Deva

NeuterSingularDualPlural
Nominativejughuṇṇānam jughuṇṇāne jughuṇṇānāni
Vocativejughuṇṇāna jughuṇṇāne jughuṇṇānāni
Accusativejughuṇṇānam jughuṇṇāne jughuṇṇānāni
Instrumentaljughuṇṇānena jughuṇṇānābhyām jughuṇṇānaiḥ
Dativejughuṇṇānāya jughuṇṇānābhyām jughuṇṇānebhyaḥ
Ablativejughuṇṇānāt jughuṇṇānābhyām jughuṇṇānebhyaḥ
Genitivejughuṇṇānasya jughuṇṇānayoḥ jughuṇṇānānām
Locativejughuṇṇāne jughuṇṇānayoḥ jughuṇṇāneṣu

Compound jughuṇṇāna -

Adverb -jughuṇṇānam -jughuṇṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria