Declension table of ?jughuḍuṣī

Deva

FeminineSingularDualPlural
Nominativejughuḍuṣī jughuḍuṣyau jughuḍuṣyaḥ
Vocativejughuḍuṣi jughuḍuṣyau jughuḍuṣyaḥ
Accusativejughuḍuṣīm jughuḍuṣyau jughuḍuṣīḥ
Instrumentaljughuḍuṣyā jughuḍuṣībhyām jughuḍuṣībhiḥ
Dativejughuḍuṣyai jughuḍuṣībhyām jughuḍuṣībhyaḥ
Ablativejughuḍuṣyāḥ jughuḍuṣībhyām jughuḍuṣībhyaḥ
Genitivejughuḍuṣyāḥ jughuḍuṣyoḥ jughuḍuṣīṇām
Locativejughuḍuṣyām jughuḍuṣyoḥ jughuḍuṣīṣu

Compound jughuḍuṣi - jughuḍuṣī -

Adverb -jughuḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria