Declension table of ?juṅkya

Deva

MasculineSingularDualPlural
Nominativejuṅkyaḥ juṅkyau juṅkyāḥ
Vocativejuṅkya juṅkyau juṅkyāḥ
Accusativejuṅkyam juṅkyau juṅkyān
Instrumentaljuṅkyena juṅkyābhyām juṅkyaiḥ juṅkyebhiḥ
Dativejuṅkyāya juṅkyābhyām juṅkyebhyaḥ
Ablativejuṅkyāt juṅkyābhyām juṅkyebhyaḥ
Genitivejuṅkyasya juṅkyayoḥ juṅkyānām
Locativejuṅkye juṅkyayoḥ juṅkyeṣu

Compound juṅkya -

Adverb -juṅkyam -juṅkyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria