Declension table of ?juṅgitavyā

Deva

FeminineSingularDualPlural
Nominativejuṅgitavyā juṅgitavye juṅgitavyāḥ
Vocativejuṅgitavye juṅgitavye juṅgitavyāḥ
Accusativejuṅgitavyām juṅgitavye juṅgitavyāḥ
Instrumentaljuṅgitavyayā juṅgitavyābhyām juṅgitavyābhiḥ
Dativejuṅgitavyāyai juṅgitavyābhyām juṅgitavyābhyaḥ
Ablativejuṅgitavyāyāḥ juṅgitavyābhyām juṅgitavyābhyaḥ
Genitivejuṅgitavyāyāḥ juṅgitavyayoḥ juṅgitavyānām
Locativejuṅgitavyāyām juṅgitavyayoḥ juṅgitavyāsu

Adverb -juṅgitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria