Declension table of ?juṅgitavya

Deva

NeuterSingularDualPlural
Nominativejuṅgitavyam juṅgitavye juṅgitavyāni
Vocativejuṅgitavya juṅgitavye juṅgitavyāni
Accusativejuṅgitavyam juṅgitavye juṅgitavyāni
Instrumentaljuṅgitavyena juṅgitavyābhyām juṅgitavyaiḥ
Dativejuṅgitavyāya juṅgitavyābhyām juṅgitavyebhyaḥ
Ablativejuṅgitavyāt juṅgitavyābhyām juṅgitavyebhyaḥ
Genitivejuṅgitavyasya juṅgitavyayoḥ juṅgitavyānām
Locativejuṅgitavye juṅgitavyayoḥ juṅgitavyeṣu

Compound juṅgitavya -

Adverb -juṅgitavyam -juṅgitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria