Declension table of ?juṅgita

Deva

MasculineSingularDualPlural
Nominativejuṅgitaḥ juṅgitau juṅgitāḥ
Vocativejuṅgita juṅgitau juṅgitāḥ
Accusativejuṅgitam juṅgitau juṅgitān
Instrumentaljuṅgitena juṅgitābhyām juṅgitaiḥ juṅgitebhiḥ
Dativejuṅgitāya juṅgitābhyām juṅgitebhyaḥ
Ablativejuṅgitāt juṅgitābhyām juṅgitebhyaḥ
Genitivejuṅgitasya juṅgitayoḥ juṅgitānām
Locativejuṅgite juṅgitayoḥ juṅgiteṣu

Compound juṅgita -

Adverb -juṅgitam -juṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria