Declension table of ?juṅgiṣyat

Deva

NeuterSingularDualPlural
Nominativejuṅgiṣyat juṅgiṣyantī juṅgiṣyatī juṅgiṣyanti
Vocativejuṅgiṣyat juṅgiṣyantī juṅgiṣyatī juṅgiṣyanti
Accusativejuṅgiṣyat juṅgiṣyantī juṅgiṣyatī juṅgiṣyanti
Instrumentaljuṅgiṣyatā juṅgiṣyadbhyām juṅgiṣyadbhiḥ
Dativejuṅgiṣyate juṅgiṣyadbhyām juṅgiṣyadbhyaḥ
Ablativejuṅgiṣyataḥ juṅgiṣyadbhyām juṅgiṣyadbhyaḥ
Genitivejuṅgiṣyataḥ juṅgiṣyatoḥ juṅgiṣyatām
Locativejuṅgiṣyati juṅgiṣyatoḥ juṅgiṣyatsu

Adverb -juṅgiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria