Declension table of ?juṅgiṣyat

Deva

MasculineSingularDualPlural
Nominativejuṅgiṣyan juṅgiṣyantau juṅgiṣyantaḥ
Vocativejuṅgiṣyan juṅgiṣyantau juṅgiṣyantaḥ
Accusativejuṅgiṣyantam juṅgiṣyantau juṅgiṣyataḥ
Instrumentaljuṅgiṣyatā juṅgiṣyadbhyām juṅgiṣyadbhiḥ
Dativejuṅgiṣyate juṅgiṣyadbhyām juṅgiṣyadbhyaḥ
Ablativejuṅgiṣyataḥ juṅgiṣyadbhyām juṅgiṣyadbhyaḥ
Genitivejuṅgiṣyataḥ juṅgiṣyatoḥ juṅgiṣyatām
Locativejuṅgiṣyati juṅgiṣyatoḥ juṅgiṣyatsu

Compound juṅgiṣyat -

Adverb -juṅgiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria