सुबन्तावली ?जुङ्गिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाजुङ्गिष्यन्ती जुङ्गिष्यन्त्यौ जुङ्गिष्यन्त्यः
सम्बोधनम्जुङ्गिष्यन्ति जुङ्गिष्यन्त्यौ जुङ्गिष्यन्त्यः
द्वितीयाजुङ्गिष्यन्तीम् जुङ्गिष्यन्त्यौ जुङ्गिष्यन्तीः
तृतीयाजुङ्गिष्यन्त्या जुङ्गिष्यन्तीभ्याम् जुङ्गिष्यन्तीभिः
चतुर्थीजुङ्गिष्यन्त्यै जुङ्गिष्यन्तीभ्याम् जुङ्गिष्यन्तीभ्यः
पञ्चमीजुङ्गिष्यन्त्याः जुङ्गिष्यन्तीभ्याम् जुङ्गिष्यन्तीभ्यः
षष्ठीजुङ्गिष्यन्त्याः जुङ्गिष्यन्त्योः जुङ्गिष्यन्तीनाम्
सप्तमीजुङ्गिष्यन्त्याम् जुङ्गिष्यन्त्योः जुङ्गिष्यन्तीषु

समास जुङ्गिष्यन्ति जुङ्गिष्यन्ती

अव्यय ॰जुङ्गिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria