Declension table of ?juṅgiṣyantī

Deva

FeminineSingularDualPlural
Nominativejuṅgiṣyantī juṅgiṣyantyau juṅgiṣyantyaḥ
Vocativejuṅgiṣyanti juṅgiṣyantyau juṅgiṣyantyaḥ
Accusativejuṅgiṣyantīm juṅgiṣyantyau juṅgiṣyantīḥ
Instrumentaljuṅgiṣyantyā juṅgiṣyantībhyām juṅgiṣyantībhiḥ
Dativejuṅgiṣyantyai juṅgiṣyantībhyām juṅgiṣyantībhyaḥ
Ablativejuṅgiṣyantyāḥ juṅgiṣyantībhyām juṅgiṣyantībhyaḥ
Genitivejuṅgiṣyantyāḥ juṅgiṣyantyoḥ juṅgiṣyantīnām
Locativejuṅgiṣyantyām juṅgiṣyantyoḥ juṅgiṣyantīṣu

Compound juṅgiṣyanti - juṅgiṣyantī -

Adverb -juṅgiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria