Declension table of ?juṅgiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejuṅgiṣyamāṇā juṅgiṣyamāṇe juṅgiṣyamāṇāḥ
Vocativejuṅgiṣyamāṇe juṅgiṣyamāṇe juṅgiṣyamāṇāḥ
Accusativejuṅgiṣyamāṇām juṅgiṣyamāṇe juṅgiṣyamāṇāḥ
Instrumentaljuṅgiṣyamāṇayā juṅgiṣyamāṇābhyām juṅgiṣyamāṇābhiḥ
Dativejuṅgiṣyamāṇāyai juṅgiṣyamāṇābhyām juṅgiṣyamāṇābhyaḥ
Ablativejuṅgiṣyamāṇāyāḥ juṅgiṣyamāṇābhyām juṅgiṣyamāṇābhyaḥ
Genitivejuṅgiṣyamāṇāyāḥ juṅgiṣyamāṇayoḥ juṅgiṣyamāṇānām
Locativejuṅgiṣyamāṇāyām juṅgiṣyamāṇayoḥ juṅgiṣyamāṇāsu

Adverb -juṅgiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria