सुबन्तावली ?जुङ्गिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाजुङ्गिष्यमाणः जुङ्गिष्यमाणौ जुङ्गिष्यमाणाः
सम्बोधनम्जुङ्गिष्यमाण जुङ्गिष्यमाणौ जुङ्गिष्यमाणाः
द्वितीयाजुङ्गिष्यमाणम् जुङ्गिष्यमाणौ जुङ्गिष्यमाणान्
तृतीयाजुङ्गिष्यमाणेन जुङ्गिष्यमाणाभ्याम् जुङ्गिष्यमाणैः जुङ्गिष्यमाणेभिः
चतुर्थीजुङ्गिष्यमाणाय जुङ्गिष्यमाणाभ्याम् जुङ्गिष्यमाणेभ्यः
पञ्चमीजुङ्गिष्यमाणात् जुङ्गिष्यमाणाभ्याम् जुङ्गिष्यमाणेभ्यः
षष्ठीजुङ्गिष्यमाणस्य जुङ्गिष्यमाणयोः जुङ्गिष्यमाणानाम्
सप्तमीजुङ्गिष्यमाणे जुङ्गिष्यमाणयोः जुङ्गिष्यमाणेषु

समास जुङ्गिष्यमाण

अव्यय ॰जुङ्गिष्यमाणम् ॰जुङ्गिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria