Declension table of ?juṅgiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejuṅgiṣyamāṇaḥ juṅgiṣyamāṇau juṅgiṣyamāṇāḥ
Vocativejuṅgiṣyamāṇa juṅgiṣyamāṇau juṅgiṣyamāṇāḥ
Accusativejuṅgiṣyamāṇam juṅgiṣyamāṇau juṅgiṣyamāṇān
Instrumentaljuṅgiṣyamāṇena juṅgiṣyamāṇābhyām juṅgiṣyamāṇaiḥ juṅgiṣyamāṇebhiḥ
Dativejuṅgiṣyamāṇāya juṅgiṣyamāṇābhyām juṅgiṣyamāṇebhyaḥ
Ablativejuṅgiṣyamāṇāt juṅgiṣyamāṇābhyām juṅgiṣyamāṇebhyaḥ
Genitivejuṅgiṣyamāṇasya juṅgiṣyamāṇayoḥ juṅgiṣyamāṇānām
Locativejuṅgiṣyamāṇe juṅgiṣyamāṇayoḥ juṅgiṣyamāṇeṣu

Compound juṅgiṣyamāṇa -

Adverb -juṅgiṣyamāṇam -juṅgiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria