Declension table of ?juṅgantī

Deva

FeminineSingularDualPlural
Nominativejuṅgantī juṅgantyau juṅgantyaḥ
Vocativejuṅganti juṅgantyau juṅgantyaḥ
Accusativejuṅgantīm juṅgantyau juṅgantīḥ
Instrumentaljuṅgantyā juṅgantībhyām juṅgantībhiḥ
Dativejuṅgantyai juṅgantībhyām juṅgantībhyaḥ
Ablativejuṅgantyāḥ juṅgantībhyām juṅgantībhyaḥ
Genitivejuṅgantyāḥ juṅgantyoḥ juṅgantīnām
Locativejuṅgantyām juṅgantyoḥ juṅgantīṣu

Compound juṅganti - juṅgantī -

Adverb -juṅganti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria